梵语动词,会根据不同的时态人称语态而改变动词词尾和词首的形式,即动词变位。梵语的人称与一般语言一样,共有三个人称。梵语的数除了单数和复数外,较其他印欧语系的语言多了“双数”。梵语动词变位共分为十类。

梵语时态系统 编辑

梵语的时态很复杂,很难套用其他语言的时态和语式,所以只能称为时态系统。梵语的动词分为四个不同的时态,各个时态又细分为不同的语式。

  • 现在时
    • 直陈式
    • 未完成式
    • 命令式
    • 祈愿式
  • 完成时
  • 不定时
  • 将来时
    • 将来式
    • 条件式

梵语语态 编辑

梵语的语态分为三类,即为他态为己态被动态

  • 为他态被动态

即一般语言中的主动态被动态

  • 为己态

即动作的对象是自己。这种动宾关系在其他语言中也存在,但是大多数语言已经不使用“语态”来表示这种关系了,而梵语中保留了利用动词的屈折变化(inflection)的方式来表达。具体讲来,汉语中的“我是我自己”,英语中的“I am myself”即相当于梵语的为我态

梵语动词变位 编辑

第一类 编辑

词根:भू bhū “是”,现在时词根:भव bhava

现在时直陈式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवामि
bhavāmi
भवावः
bhavāvaḥ
भवामः
bhavāmaḥ
भवे
bhave
भवावहे
bhavāvahe
भवामहे
bhavāmahe
第二人称 भवसि
bhavasi
भवथः
bhavathaḥ
भवथ
bhavatha
भवसे
bhavase
भवेथे
bhavethe
भवध्वे
bhavadhve
第三人称 भवति
bhavati
भवतः
bhavataḥ
भवन्ति
bhavanti
भवते
bhavate
भवेते
bhavete
भवन्ते
bhavante
现在时未完成式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 अभवम्
abhavam
अभवाव
abhavāva
अभवाम
abhavāma
अभवे
abhave
अभवावहि
abhavāvahi
अभवामहि
abhavāmahi
第二人称 अभवः
abhavaḥ
अभवतम्
abhavatam
अभवत
abhavata
अभवथाः
abhavathāḥ
अभवेथाम्
abhavethām
अभवध्वम्
abhavadhvam
第三人称 अभवत्
abhavat
अभवताम्
abhavatām
अभवन्
abhavan
अभवत
abhavata
अभवेताम्
abhavetām
अभवन्त
abhavanta
现在时命令式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवानि
bhavāni
भवाव
bhavāva
भवाम
bhavāma
भवै
bhavai
भवावहै
bhavāvahai
भवामहै
bhavāmahai
第二人称 भव
bhava
भवतम्
bhavatam
भवत
bhavata
भवस्व
bhavasva
भवेथाम्
bhavethām
भवध्वम्
bhavadhvam
第三人称 भवतु
bhavatu
भवताम्
bhavatām
भवन्तु
bhavantu
भवताम्
bhavatām
भवेताम्
bhavetām
भवन्ताम्
bhavantām
现在时祈愿式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 भवेयम्
bhaveyam
भवेव
bhaveva
भवेम
bhavema
भवेय
bhaveya
भवेवहि
bhavevahi
भवेमहि
bhavemahi
第二人称 भवेः
bhaveḥ
भवेतम्
bhavetam
भवेत
bhaveta
भवेथाः
bhavethāḥ
भवेयाथाम्
bhaveyāthām
भवेध्वम्
bhavedhvam
第三人称 भवेत्
bhavet
भवेताम्
bhavetām
भवेयुः
bhaveyuḥ
भवेत
bhaveta
भवेयाताम्
bhaveyātām
भवेरन्
bhaveran

第二类 编辑

词根:अद् ad “吃”,现在时词根:अत् at

现在时直陈式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 अद्मि
admi
अद्वः
advaḥ
अद्मः
admaḥ
अदे
ade
अद्वहे
advahe
अद्महे
admahe
第二人称 अत्सि
atsi
अत्थः
atthaḥ
अत्थ
attha
अत्से
atse
अदाथे
adāthe
अद्ध्वे
addhve
第三人称 अत्ति
atti
अत्तः
attaḥ
अदन्ति
adanti
अत्ते
atte
अदाते
adāte
अदते
adate

第三类 编辑

词根:हु hu “提供”,现在时词根:जुहो, जुहु juho, juhu

现在时直陈式
为他 为己
单数 双数 复数 单数 双数 复数
第一人称 जुहोमि
juhomi
जुहुवः
juhuvaḥ
जुहुमः
juhumaḥ
जुह्वे
juhve
जुहुवहे
juhuvahe
जुहुमहे
juhumahe
第二人称 जुहोसि
juhosi
जुहुथः
juhuthaḥ
जुहुथ
juhutha
जुहुषे
juhuṣe
जुह्वाथे
juhvāthe
जुहुथ्वे
juhudhve
第三人称 जुहोति
juhoti
जुहुतः
juhutaḥ
जुह्वति
juhvati
जुहुते
juhute
जुह्वाते
juhvāte
जुह्वते
juhvate

参见 编辑

参考文献 编辑

外部链接 编辑